Declension table of aṣṭāṅgayoga

Deva

MasculineSingularDualPlural
Nominativeaṣṭāṅgayogaḥ aṣṭāṅgayogau aṣṭāṅgayogāḥ
Vocativeaṣṭāṅgayoga aṣṭāṅgayogau aṣṭāṅgayogāḥ
Accusativeaṣṭāṅgayogam aṣṭāṅgayogau aṣṭāṅgayogān
Instrumentalaṣṭāṅgayogena aṣṭāṅgayogābhyām aṣṭāṅgayogaiḥ aṣṭāṅgayogebhiḥ
Dativeaṣṭāṅgayogāya aṣṭāṅgayogābhyām aṣṭāṅgayogebhyaḥ
Ablativeaṣṭāṅgayogāt aṣṭāṅgayogābhyām aṣṭāṅgayogebhyaḥ
Genitiveaṣṭāṅgayogasya aṣṭāṅgayogayoḥ aṣṭāṅgayogānām
Locativeaṣṭāṅgayoge aṣṭāṅgayogayoḥ aṣṭāṅgayogeṣu

Compound aṣṭāṅgayoga -

Adverb -aṣṭāṅgayogam -aṣṭāṅgayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria