Declension table of aṣṭāṅgasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeaṣṭāṅgasaṅgrahaḥ aṣṭāṅgasaṅgrahau aṣṭāṅgasaṅgrahāḥ
Vocativeaṣṭāṅgasaṅgraha aṣṭāṅgasaṅgrahau aṣṭāṅgasaṅgrahāḥ
Accusativeaṣṭāṅgasaṅgraham aṣṭāṅgasaṅgrahau aṣṭāṅgasaṅgrahān
Instrumentalaṣṭāṅgasaṅgraheṇa aṣṭāṅgasaṅgrahābhyām aṣṭāṅgasaṅgrahaiḥ aṣṭāṅgasaṅgrahebhiḥ
Dativeaṣṭāṅgasaṅgrahāya aṣṭāṅgasaṅgrahābhyām aṣṭāṅgasaṅgrahebhyaḥ
Ablativeaṣṭāṅgasaṅgrahāt aṣṭāṅgasaṅgrahābhyām aṣṭāṅgasaṅgrahebhyaḥ
Genitiveaṣṭāṅgasaṅgrahasya aṣṭāṅgasaṅgrahayoḥ aṣṭāṅgasaṅgrahāṇām
Locativeaṣṭāṅgasaṅgrahe aṣṭāṅgasaṅgrahayoḥ aṣṭāṅgasaṅgraheṣu

Compound aṣṭāṅgasaṅgraha -

Adverb -aṣṭāṅgasaṅgraham -aṣṭāṅgasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria