सुबन्तावली अष्टाङ्गप्रणिपातRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अष्टाङ्गप्रणिपातः | अष्टाङ्गप्रणिपातौ | अष्टाङ्गप्रणिपाताः |
सम्बोधनम् | अष्टाङ्गप्रणिपात | अष्टाङ्गप्रणिपातौ | अष्टाङ्गप्रणिपाताः |
द्वितीया | अष्टाङ्गप्रणिपातम् | अष्टाङ्गप्रणिपातौ | अष्टाङ्गप्रणिपातान् |
तृतीया | अष्टाङ्गप्रणिपातेन | अष्टाङ्गप्रणिपाताभ्याम् | अष्टाङ्गप्रणिपातैः |
चतुर्थी | अष्टाङ्गप्रणिपाताय | अष्टाङ्गप्रणिपाताभ्याम् | अष्टाङ्गप्रणिपातेभ्यः |
पञ्चमी | अष्टाङ्गप्रणिपातात् | अष्टाङ्गप्रणिपाताभ्याम् | अष्टाङ्गप्रणिपातेभ्यः |
षष्ठी | अष्टाङ्गप्रणिपातस्य | अष्टाङ्गप्रणिपातयोः | अष्टाङ्गप्रणिपातानाम् |
सप्तमी | अष्टाङ्गप्रणिपाते | अष्टाङ्गप्रणिपातयोः | अष्टाङ्गप्रणिपातेषु |