सुबन्तावली अष्टाङ्गप्रणिपात

Roma

पुमान्एकद्विबहु
प्रथमाअष्टाङ्गप्रणिपातः अष्टाङ्गप्रणिपातौ अष्टाङ्गप्रणिपाताः
सम्बोधनम्अष्टाङ्गप्रणिपात अष्टाङ्गप्रणिपातौ अष्टाङ्गप्रणिपाताः
द्वितीयाअष्टाङ्गप्रणिपातम् अष्टाङ्गप्रणिपातौ अष्टाङ्गप्रणिपातान्
तृतीयाअष्टाङ्गप्रणिपातेन अष्टाङ्गप्रणिपाताभ्याम् अष्टाङ्गप्रणिपातैः अष्टाङ्गप्रणिपातेभिः
चतुर्थीअष्टाङ्गप्रणिपाताय अष्टाङ्गप्रणिपाताभ्याम् अष्टाङ्गप्रणिपातेभ्यः
पञ्चमीअष्टाङ्गप्रणिपातात् अष्टाङ्गप्रणिपाताभ्याम् अष्टाङ्गप्रणिपातेभ्यः
षष्ठीअष्टाङ्गप्रणिपातस्य अष्टाङ्गप्रणिपातयोः अष्टाङ्गप्रणिपातानाम्
सप्तमीअष्टाङ्गप्रणिपाते अष्टाङ्गप्रणिपातयोः अष्टाङ्गप्रणिपातेषु

समास अष्टाङ्गप्रणिपात

अव्यय ॰अष्टाङ्गप्रणिपातम् ॰अष्टाङ्गप्रणिपातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria