Declension table of aṣṭāṅgapraṇipāta

Deva

MasculineSingularDualPlural
Nominativeaṣṭāṅgapraṇipātaḥ aṣṭāṅgapraṇipātau aṣṭāṅgapraṇipātāḥ
Vocativeaṣṭāṅgapraṇipāta aṣṭāṅgapraṇipātau aṣṭāṅgapraṇipātāḥ
Accusativeaṣṭāṅgapraṇipātam aṣṭāṅgapraṇipātau aṣṭāṅgapraṇipātān
Instrumentalaṣṭāṅgapraṇipātena aṣṭāṅgapraṇipātābhyām aṣṭāṅgapraṇipātaiḥ aṣṭāṅgapraṇipātebhiḥ
Dativeaṣṭāṅgapraṇipātāya aṣṭāṅgapraṇipātābhyām aṣṭāṅgapraṇipātebhyaḥ
Ablativeaṣṭāṅgapraṇipātāt aṣṭāṅgapraṇipātābhyām aṣṭāṅgapraṇipātebhyaḥ
Genitiveaṣṭāṅgapraṇipātasya aṣṭāṅgapraṇipātayoḥ aṣṭāṅgapraṇipātānām
Locativeaṣṭāṅgapraṇipāte aṣṭāṅgapraṇipātayoḥ aṣṭāṅgapraṇipāteṣu

Compound aṣṭāṅgapraṇipāta -

Adverb -aṣṭāṅgapraṇipātam -aṣṭāṅgapraṇipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria