सुबन्तावली अष्टाङ्गप्रणाम

Roma

पुमान्एकद्विबहु
प्रथमाअष्टाङ्गप्रणामः अष्टाङ्गप्रणामौ अष्टाङ्गप्रणामाः
सम्बोधनम्अष्टाङ्गप्रणाम अष्टाङ्गप्रणामौ अष्टाङ्गप्रणामाः
द्वितीयाअष्टाङ्गप्रणामम् अष्टाङ्गप्रणामौ अष्टाङ्गप्रणामान्
तृतीयाअष्टाङ्गप्रणामेन अष्टाङ्गप्रणामाभ्याम् अष्टाङ्गप्रणामैः अष्टाङ्गप्रणामेभिः
चतुर्थीअष्टाङ्गप्रणामाय अष्टाङ्गप्रणामाभ्याम् अष्टाङ्गप्रणामेभ्यः
पञ्चमीअष्टाङ्गप्रणामात् अष्टाङ्गप्रणामाभ्याम् अष्टाङ्गप्रणामेभ्यः
षष्ठीअष्टाङ्गप्रणामस्य अष्टाङ्गप्रणामयोः अष्टाङ्गप्रणामानाम्
सप्तमीअष्टाङ्गप्रणामे अष्टाङ्गप्रणामयोः अष्टाङ्गप्रणामेषु

समास अष्टाङ्गप्रणाम

अव्यय ॰अष्टाङ्गप्रणामम् ॰अष्टाङ्गप्रणामात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria