सुबन्तावली अष्टाङ्गपात

Roma

पुमान्एकद्विबहु
प्रथमाअष्टाङ्गपातः अष्टाङ्गपातौ अष्टाङ्गपाताः
सम्बोधनम्अष्टाङ्गपात अष्टाङ्गपातौ अष्टाङ्गपाताः
द्वितीयाअष्टाङ्गपातम् अष्टाङ्गपातौ अष्टाङ्गपातान्
तृतीयाअष्टाङ्गपातेन अष्टाङ्गपाताभ्याम् अष्टाङ्गपातैः अष्टाङ्गपातेभिः
चतुर्थीअष्टाङ्गपाताय अष्टाङ्गपाताभ्याम् अष्टाङ्गपातेभ्यः
पञ्चमीअष्टाङ्गपातात् अष्टाङ्गपाताभ्याम् अष्टाङ्गपातेभ्यः
षष्ठीअष्टाङ्गपातस्य अष्टाङ्गपातयोः अष्टाङ्गपातानाम्
सप्तमीअष्टाङ्गपाते अष्टाङ्गपातयोः अष्टाङ्गपातेषु

समास अष्टाङ्गपात

अव्यय ॰अष्टाङ्गपातम् ॰अष्टाङ्गपातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria