Declension table of aṣṭāṅgapāta

Deva

MasculineSingularDualPlural
Nominativeaṣṭāṅgapātaḥ aṣṭāṅgapātau aṣṭāṅgapātāḥ
Vocativeaṣṭāṅgapāta aṣṭāṅgapātau aṣṭāṅgapātāḥ
Accusativeaṣṭāṅgapātam aṣṭāṅgapātau aṣṭāṅgapātān
Instrumentalaṣṭāṅgapātena aṣṭāṅgapātābhyām aṣṭāṅgapātaiḥ aṣṭāṅgapātebhiḥ
Dativeaṣṭāṅgapātāya aṣṭāṅgapātābhyām aṣṭāṅgapātebhyaḥ
Ablativeaṣṭāṅgapātāt aṣṭāṅgapātābhyām aṣṭāṅgapātebhyaḥ
Genitiveaṣṭāṅgapātasya aṣṭāṅgapātayoḥ aṣṭāṅgapātānām
Locativeaṣṭāṅgapāte aṣṭāṅgapātayoḥ aṣṭāṅgapāteṣu

Compound aṣṭāṅgapāta -

Adverb -aṣṭāṅgapātam -aṣṭāṅgapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria