सुबन्तावली ?अष्टाङ्गमार्गदेशिक

Roma

पुमान्एकद्विबहु
प्रथमाअष्टाङ्गमार्गदेशिकः अष्टाङ्गमार्गदेशिकौ अष्टाङ्गमार्गदेशिकाः
सम्बोधनम्अष्टाङ्गमार्गदेशिक अष्टाङ्गमार्गदेशिकौ अष्टाङ्गमार्गदेशिकाः
द्वितीयाअष्टाङ्गमार्गदेशिकम् अष्टाङ्गमार्गदेशिकौ अष्टाङ्गमार्गदेशिकान्
तृतीयाअष्टाङ्गमार्गदेशिकेन अष्टाङ्गमार्गदेशिकाभ्याम् अष्टाङ्गमार्गदेशिकैः अष्टाङ्गमार्गदेशिकेभिः
चतुर्थीअष्टाङ्गमार्गदेशिकाय अष्टाङ्गमार्गदेशिकाभ्याम् अष्टाङ्गमार्गदेशिकेभ्यः
पञ्चमीअष्टाङ्गमार्गदेशिकात् अष्टाङ्गमार्गदेशिकाभ्याम् अष्टाङ्गमार्गदेशिकेभ्यः
षष्ठीअष्टाङ्गमार्गदेशिकस्य अष्टाङ्गमार्गदेशिकयोः अष्टाङ्गमार्गदेशिकानाम्
सप्तमीअष्टाङ्गमार्गदेशिके अष्टाङ्गमार्गदेशिकयोः अष्टाङ्गमार्गदेशिकेषु

समास अष्टाङ्गमार्गदेशिक

अव्यय ॰अष्टाङ्गमार्गदेशिकम् ॰अष्टाङ्गमार्गदेशिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria