Declension table of aṣṭāṅgamārga

Deva

MasculineSingularDualPlural
Nominativeaṣṭāṅgamārgaḥ aṣṭāṅgamārgau aṣṭāṅgamārgāḥ
Vocativeaṣṭāṅgamārga aṣṭāṅgamārgau aṣṭāṅgamārgāḥ
Accusativeaṣṭāṅgamārgam aṣṭāṅgamārgau aṣṭāṅgamārgān
Instrumentalaṣṭāṅgamārgeṇa aṣṭāṅgamārgābhyām aṣṭāṅgamārgaiḥ aṣṭāṅgamārgebhiḥ
Dativeaṣṭāṅgamārgāya aṣṭāṅgamārgābhyām aṣṭāṅgamārgebhyaḥ
Ablativeaṣṭāṅgamārgāt aṣṭāṅgamārgābhyām aṣṭāṅgamārgebhyaḥ
Genitiveaṣṭāṅgamārgasya aṣṭāṅgamārgayoḥ aṣṭāṅgamārgāṇām
Locativeaṣṭāṅgamārge aṣṭāṅgamārgayoḥ aṣṭāṅgamārgeṣu

Compound aṣṭāṅgamārga -

Adverb -aṣṭāṅgamārgam -aṣṭāṅgamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria