Declension table of aṣṭāṅgahṛdaya

Deva

NeuterSingularDualPlural
Nominativeaṣṭāṅgahṛdayam aṣṭāṅgahṛdaye aṣṭāṅgahṛdayāni
Vocativeaṣṭāṅgahṛdaya aṣṭāṅgahṛdaye aṣṭāṅgahṛdayāni
Accusativeaṣṭāṅgahṛdayam aṣṭāṅgahṛdaye aṣṭāṅgahṛdayāni
Instrumentalaṣṭāṅgahṛdayena aṣṭāṅgahṛdayābhyām aṣṭāṅgahṛdayaiḥ
Dativeaṣṭāṅgahṛdayāya aṣṭāṅgahṛdayābhyām aṣṭāṅgahṛdayebhyaḥ
Ablativeaṣṭāṅgahṛdayāt aṣṭāṅgahṛdayābhyām aṣṭāṅgahṛdayebhyaḥ
Genitiveaṣṭāṅgahṛdayasya aṣṭāṅgahṛdayayoḥ aṣṭāṅgahṛdayānām
Locativeaṣṭāṅgahṛdaye aṣṭāṅgahṛdayayoḥ aṣṭāṅgahṛdayeṣu

Compound aṣṭāṅgahṛdaya -

Adverb -aṣṭāṅgahṛdayam -aṣṭāṅgahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria