सुबन्तावली अष्टाङ्गार्घ्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अष्टाङ्गार्घ्यम् | अष्टाङ्गार्घ्ये | अष्टाङ्गार्घ्याणि |
सम्बोधनम् | अष्टाङ्गार्घ्य | अष्टाङ्गार्घ्ये | अष्टाङ्गार्घ्याणि |
द्वितीया | अष्टाङ्गार्घ्यम् | अष्टाङ्गार्घ्ये | अष्टाङ्गार्घ्याणि |
तृतीया | अष्टाङ्गार्घ्येण | अष्टाङ्गार्घ्याभ्याम् | अष्टाङ्गार्घ्यैः |
चतुर्थी | अष्टाङ्गार्घ्याय | अष्टाङ्गार्घ्याभ्याम् | अष्टाङ्गार्घ्येभ्यः |
पञ्चमी | अष्टाङ्गार्घ्यात् | अष्टाङ्गार्घ्याभ्याम् | अष्टाङ्गार्घ्येभ्यः |
षष्ठी | अष्टाङ्गार्घ्यस्य | अष्टाङ्गार्घ्ययोः | अष्टाङ्गार्घ्याणाम् |
सप्तमी | अष्टाङ्गार्घ्ये | अष्टाङ्गार्घ्ययोः | अष्टाङ्गार्घ्येषु |