Declension table of aṣṭāṅga

Deva

MasculineSingularDualPlural
Nominativeaṣṭāṅgaḥ aṣṭāṅgau aṣṭāṅgāḥ
Vocativeaṣṭāṅga aṣṭāṅgau aṣṭāṅgāḥ
Accusativeaṣṭāṅgam aṣṭāṅgau aṣṭāṅgān
Instrumentalaṣṭāṅgena aṣṭāṅgābhyām aṣṭāṅgaiḥ aṣṭāṅgebhiḥ
Dativeaṣṭāṅgāya aṣṭāṅgābhyām aṣṭāṅgebhyaḥ
Ablativeaṣṭāṅgāt aṣṭāṅgābhyām aṣṭāṅgebhyaḥ
Genitiveaṣṭāṅgasya aṣṭāṅgayoḥ aṣṭāṅgānām
Locativeaṣṭāṅge aṣṭāṅgayoḥ aṣṭāṅgeṣu

Compound aṣṭāṅga -

Adverb -aṣṭāṅgam -aṣṭāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria