Declension table of aṣṭādhyāyī

Deva

FeminineSingularDualPlural
Nominativeaṣṭādhyāyī aṣṭādhyāyyau aṣṭādhyāyyaḥ
Vocativeaṣṭādhyāyi aṣṭādhyāyyau aṣṭādhyāyyaḥ
Accusativeaṣṭādhyāyīm aṣṭādhyāyyau aṣṭādhyāyīḥ
Instrumentalaṣṭādhyāyyā aṣṭādhyāyībhyām aṣṭādhyāyībhiḥ
Dativeaṣṭādhyāyyai aṣṭādhyāyībhyām aṣṭādhyāyībhyaḥ
Ablativeaṣṭādhyāyyāḥ aṣṭādhyāyībhyām aṣṭādhyāyībhyaḥ
Genitiveaṣṭādhyāyyāḥ aṣṭādhyāyyoḥ aṣṭādhyāyīnām
Locativeaṣṭādhyāyyām aṣṭādhyāyyoḥ aṣṭādhyāyīṣu

Compound aṣṭādhyāyi - aṣṭādhyāyī -

Adverb -aṣṭādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria