Declension table of ?aṣṭādaśī

Deva

FeminineSingularDualPlural
Nominativeaṣṭādaśī aṣṭādaśyau aṣṭādaśyaḥ
Vocativeaṣṭādaśi aṣṭādaśyau aṣṭādaśyaḥ
Accusativeaṣṭādaśīm aṣṭādaśyau aṣṭādaśīḥ
Instrumentalaṣṭādaśyā aṣṭādaśībhyām aṣṭādaśībhiḥ
Dativeaṣṭādaśyai aṣṭādaśībhyām aṣṭādaśībhyaḥ
Ablativeaṣṭādaśyāḥ aṣṭādaśībhyām aṣṭādaśībhyaḥ
Genitiveaṣṭādaśyāḥ aṣṭādaśyoḥ aṣṭādaśīnām
Locativeaṣṭādaśyām aṣṭādaśyoḥ aṣṭādaśīṣu

Compound aṣṭādaśi - aṣṭādaśī -

Adverb -aṣṭādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria