सुबन्तावली अष्टादशन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअष्टादश अष्टादश्नी अष्टादशनी अष्टादशानि
सम्बोधनम्अष्टादशन् अष्टादश अष्टादश्नी अष्टादशनी अष्टादशानि
द्वितीयाअष्टादश अष्टादश्नी अष्टादशनी अष्टादशानि
तृतीयाअष्टादश्ना अष्टादशभ्याम् अष्टादशभिः
चतुर्थीअष्टादश्ने अष्टादशभ्याम् अष्टादशभ्यः
पञ्चमीअष्टादश्नः अष्टादशभ्याम् अष्टादशभ्यः
षष्ठीअष्टादश्नः अष्टादश्नोः अष्टादश्नाम्
सप्तमीअष्टादश्नि अष्टादशनि अष्टादश्नोः अष्टादशसु

समास अष्टादश

अव्यय ॰अष्टादश ॰अष्टादशम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria