Declension table of ?aṣṭādaśamī

Deva

FeminineSingularDualPlural
Nominativeaṣṭādaśamī aṣṭādaśamyau aṣṭādaśamyaḥ
Vocativeaṣṭādaśami aṣṭādaśamyau aṣṭādaśamyaḥ
Accusativeaṣṭādaśamīm aṣṭādaśamyau aṣṭādaśamīḥ
Instrumentalaṣṭādaśamyā aṣṭādaśamībhyām aṣṭādaśamībhiḥ
Dativeaṣṭādaśamyai aṣṭādaśamībhyām aṣṭādaśamībhyaḥ
Ablativeaṣṭādaśamyāḥ aṣṭādaśamībhyām aṣṭādaśamībhyaḥ
Genitiveaṣṭādaśamyāḥ aṣṭādaśamyoḥ aṣṭādaśamīnām
Locativeaṣṭādaśamyām aṣṭādaśamyoḥ aṣṭādaśamīṣu

Compound aṣṭādaśami - aṣṭādaśamī -

Adverb -aṣṭādaśami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria