Declension table of ?aṣṭādaśākṣarī

Deva

FeminineSingularDualPlural
Nominativeaṣṭādaśākṣarī aṣṭādaśākṣaryau aṣṭādaśākṣaryaḥ
Vocativeaṣṭādaśākṣari aṣṭādaśākṣaryau aṣṭādaśākṣaryaḥ
Accusativeaṣṭādaśākṣarīm aṣṭādaśākṣaryau aṣṭādaśākṣarīḥ
Instrumentalaṣṭādaśākṣaryā aṣṭādaśākṣarībhyām aṣṭādaśākṣarībhiḥ
Dativeaṣṭādaśākṣaryai aṣṭādaśākṣarībhyām aṣṭādaśākṣarībhyaḥ
Ablativeaṣṭādaśākṣaryāḥ aṣṭādaśākṣarībhyām aṣṭādaśākṣarībhyaḥ
Genitiveaṣṭādaśākṣaryāḥ aṣṭādaśākṣaryoḥ aṣṭādaśākṣarīṇām
Locativeaṣṭādaśākṣaryām aṣṭādaśākṣaryoḥ aṣṭādaśākṣarīṣu

Compound aṣṭādaśākṣari - aṣṭādaśākṣarī -

Adverb -aṣṭādaśākṣari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria