Declension table of aṣṭādaśākṣara

Deva

NeuterSingularDualPlural
Nominativeaṣṭādaśākṣaram aṣṭādaśākṣare aṣṭādaśākṣarāṇi
Vocativeaṣṭādaśākṣara aṣṭādaśākṣare aṣṭādaśākṣarāṇi
Accusativeaṣṭādaśākṣaram aṣṭādaśākṣare aṣṭādaśākṣarāṇi
Instrumentalaṣṭādaśākṣareṇa aṣṭādaśākṣarābhyām aṣṭādaśākṣaraiḥ
Dativeaṣṭādaśākṣarāya aṣṭādaśākṣarābhyām aṣṭādaśākṣarebhyaḥ
Ablativeaṣṭādaśākṣarāt aṣṭādaśākṣarābhyām aṣṭādaśākṣarebhyaḥ
Genitiveaṣṭādaśākṣarasya aṣṭādaśākṣarayoḥ aṣṭādaśākṣarāṇām
Locativeaṣṭādaśākṣare aṣṭādaśākṣarayoḥ aṣṭādaśākṣareṣu

Compound aṣṭādaśākṣara -

Adverb -aṣṭādaśākṣaram -aṣṭādaśākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria