Declension table of ?aṣṭādaśā

Deva

FeminineSingularDualPlural
Nominativeaṣṭādaśā aṣṭādaśe aṣṭādaśāḥ
Vocativeaṣṭādaśe aṣṭādaśe aṣṭādaśāḥ
Accusativeaṣṭādaśām aṣṭādaśe aṣṭādaśāḥ
Instrumentalaṣṭādaśayā aṣṭādaśābhyām aṣṭādaśābhiḥ
Dativeaṣṭādaśāyai aṣṭādaśābhyām aṣṭādaśābhyaḥ
Ablativeaṣṭādaśāyāḥ aṣṭādaśābhyām aṣṭādaśābhyaḥ
Genitiveaṣṭādaśāyāḥ aṣṭādaśayoḥ aṣṭādaśānām
Locativeaṣṭādaśāyām aṣṭādaśayoḥ aṣṭādaśāsu

Adverb -aṣṭādaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria