Declension table of aṣṭādaśa

Deva

NeuterSingularDualPlural
Nominativeaṣṭādaśam aṣṭādaśe aṣṭādaśāni
Vocativeaṣṭādaśa aṣṭādaśe aṣṭādaśāni
Accusativeaṣṭādaśam aṣṭādaśe aṣṭādaśāni
Instrumentalaṣṭādaśena aṣṭādaśābhyām aṣṭādaśaiḥ
Dativeaṣṭādaśāya aṣṭādaśābhyām aṣṭādaśebhyaḥ
Ablativeaṣṭādaśāt aṣṭādaśābhyām aṣṭādaśebhyaḥ
Genitiveaṣṭādaśasya aṣṭādaśayoḥ aṣṭādaśānām
Locativeaṣṭādaśe aṣṭādaśayoḥ aṣṭādaśeṣu

Compound aṣṭādaśa -

Adverb -aṣṭādaśam -aṣṭādaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria