Declension table of aṣṭādaśa

Deva

MasculineSingularDualPlural
Nominativeaṣṭādaśaḥ aṣṭādaśau aṣṭādaśāḥ
Vocativeaṣṭādaśa aṣṭādaśau aṣṭādaśāḥ
Accusativeaṣṭādaśam aṣṭādaśau aṣṭādaśān
Instrumentalaṣṭādaśena aṣṭādaśābhyām aṣṭādaśaiḥ aṣṭādaśebhiḥ
Dativeaṣṭādaśāya aṣṭādaśābhyām aṣṭādaśebhyaḥ
Ablativeaṣṭādaśāt aṣṭādaśābhyām aṣṭādaśebhyaḥ
Genitiveaṣṭādaśasya aṣṭādaśayoḥ aṣṭādaśānām
Locativeaṣṭādaśe aṣṭādaśayoḥ aṣṭādaśeṣu

Compound aṣṭādaśa -

Adverb -aṣṭādaśam -aṣṭādaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria