Declension table of ?aṣṭādaṃṣṭrā

Deva

FeminineSingularDualPlural
Nominativeaṣṭādaṃṣṭrā aṣṭādaṃṣṭre aṣṭādaṃṣṭrāḥ
Vocativeaṣṭādaṃṣṭre aṣṭādaṃṣṭre aṣṭādaṃṣṭrāḥ
Accusativeaṣṭādaṃṣṭrām aṣṭādaṃṣṭre aṣṭādaṃṣṭrāḥ
Instrumentalaṣṭādaṃṣṭrayā aṣṭādaṃṣṭrābhyām aṣṭādaṃṣṭrābhiḥ
Dativeaṣṭādaṃṣṭrāyai aṣṭādaṃṣṭrābhyām aṣṭādaṃṣṭrābhyaḥ
Ablativeaṣṭādaṃṣṭrāyāḥ aṣṭādaṃṣṭrābhyām aṣṭādaṃṣṭrābhyaḥ
Genitiveaṣṭādaṃṣṭrāyāḥ aṣṭādaṃṣṭrayoḥ aṣṭādaṃṣṭrāṇām
Locativeaṣṭādaṃṣṭrāyām aṣṭādaṃṣṭrayoḥ aṣṭādaṃṣṭrāsu

Adverb -aṣṭādaṃṣṭram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria