Declension table of ?aṣṭācatvāriṃśadiṣṭaka

Deva

NeuterSingularDualPlural
Nominativeaṣṭācatvāriṃśadiṣṭakam aṣṭācatvāriṃśadiṣṭake aṣṭācatvāriṃśadiṣṭakāni
Vocativeaṣṭācatvāriṃśadiṣṭaka aṣṭācatvāriṃśadiṣṭake aṣṭācatvāriṃśadiṣṭakāni
Accusativeaṣṭācatvāriṃśadiṣṭakam aṣṭācatvāriṃśadiṣṭake aṣṭācatvāriṃśadiṣṭakāni
Instrumentalaṣṭācatvāriṃśadiṣṭakena aṣṭācatvāriṃśadiṣṭakābhyām aṣṭācatvāriṃśadiṣṭakaiḥ
Dativeaṣṭācatvāriṃśadiṣṭakāya aṣṭācatvāriṃśadiṣṭakābhyām aṣṭācatvāriṃśadiṣṭakebhyaḥ
Ablativeaṣṭācatvāriṃśadiṣṭakāt aṣṭācatvāriṃśadiṣṭakābhyām aṣṭācatvāriṃśadiṣṭakebhyaḥ
Genitiveaṣṭācatvāriṃśadiṣṭakasya aṣṭācatvāriṃśadiṣṭakayoḥ aṣṭācatvāriṃśadiṣṭakānām
Locativeaṣṭācatvāriṃśadiṣṭake aṣṭācatvāriṃśadiṣṭakayoḥ aṣṭācatvāriṃśadiṣṭakeṣu

Compound aṣṭācatvāriṃśadiṣṭaka -

Adverb -aṣṭācatvāriṃśadiṣṭakam -aṣṭācatvāriṃśadiṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria