Declension table of ?aṣṭāṣaṣṭitamī

Deva

FeminineSingularDualPlural
Nominativeaṣṭāṣaṣṭitamī aṣṭāṣaṣṭitamyau aṣṭāṣaṣṭitamyaḥ
Vocativeaṣṭāṣaṣṭitami aṣṭāṣaṣṭitamyau aṣṭāṣaṣṭitamyaḥ
Accusativeaṣṭāṣaṣṭitamīm aṣṭāṣaṣṭitamyau aṣṭāṣaṣṭitamīḥ
Instrumentalaṣṭāṣaṣṭitamyā aṣṭāṣaṣṭitamībhyām aṣṭāṣaṣṭitamībhiḥ
Dativeaṣṭāṣaṣṭitamyai aṣṭāṣaṣṭitamībhyām aṣṭāṣaṣṭitamībhyaḥ
Ablativeaṣṭāṣaṣṭitamyāḥ aṣṭāṣaṣṭitamībhyām aṣṭāṣaṣṭitamībhyaḥ
Genitiveaṣṭāṣaṣṭitamyāḥ aṣṭāṣaṣṭitamyoḥ aṣṭāṣaṣṭitamīnām
Locativeaṣṭāṣaṣṭitamyām aṣṭāṣaṣṭitamyoḥ aṣṭāṣaṣṭitamīṣu

Compound aṣṭāṣaṣṭitami - aṣṭāṣaṣṭitamī -

Adverb -aṣṭāṣaṣṭitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria