Declension table of aṣṭāṣaṣṭitama

Deva

MasculineSingularDualPlural
Nominativeaṣṭāṣaṣṭitamaḥ aṣṭāṣaṣṭitamau aṣṭāṣaṣṭitamāḥ
Vocativeaṣṭāṣaṣṭitama aṣṭāṣaṣṭitamau aṣṭāṣaṣṭitamāḥ
Accusativeaṣṭāṣaṣṭitamam aṣṭāṣaṣṭitamau aṣṭāṣaṣṭitamān
Instrumentalaṣṭāṣaṣṭitamena aṣṭāṣaṣṭitamābhyām aṣṭāṣaṣṭitamaiḥ aṣṭāṣaṣṭitamebhiḥ
Dativeaṣṭāṣaṣṭitamāya aṣṭāṣaṣṭitamābhyām aṣṭāṣaṣṭitamebhyaḥ
Ablativeaṣṭāṣaṣṭitamāt aṣṭāṣaṣṭitamābhyām aṣṭāṣaṣṭitamebhyaḥ
Genitiveaṣṭāṣaṣṭitamasya aṣṭāṣaṣṭitamayoḥ aṣṭāṣaṣṭitamānām
Locativeaṣṭāṣaṣṭitame aṣṭāṣaṣṭitamayoḥ aṣṭāṣaṣṭitameṣu

Compound aṣṭāṣaṣṭitama -

Adverb -aṣṭāṣaṣṭitamam -aṣṭāṣaṣṭitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria