Declension table of ?aṣṭaṣaṣṭitamā

Deva

FeminineSingularDualPlural
Nominativeaṣṭaṣaṣṭitamā aṣṭaṣaṣṭitame aṣṭaṣaṣṭitamāḥ
Vocativeaṣṭaṣaṣṭitame aṣṭaṣaṣṭitame aṣṭaṣaṣṭitamāḥ
Accusativeaṣṭaṣaṣṭitamām aṣṭaṣaṣṭitame aṣṭaṣaṣṭitamāḥ
Instrumentalaṣṭaṣaṣṭitamayā aṣṭaṣaṣṭitamābhyām aṣṭaṣaṣṭitamābhiḥ
Dativeaṣṭaṣaṣṭitamāyai aṣṭaṣaṣṭitamābhyām aṣṭaṣaṣṭitamābhyaḥ
Ablativeaṣṭaṣaṣṭitamāyāḥ aṣṭaṣaṣṭitamābhyām aṣṭaṣaṣṭitamābhyaḥ
Genitiveaṣṭaṣaṣṭitamāyāḥ aṣṭaṣaṣṭitamayoḥ aṣṭaṣaṣṭitamānām
Locativeaṣṭaṣaṣṭitamāyām aṣṭaṣaṣṭitamayoḥ aṣṭaṣaṣṭitamāsu

Adverb -aṣṭaṣaṣṭitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria