Declension table of aṣṭaṣaṣṭi

Deva

FeminineSingularDualPlural
Nominativeaṣṭaṣaṣṭiḥ aṣṭaṣaṣṭī aṣṭaṣaṣṭayaḥ
Vocativeaṣṭaṣaṣṭe aṣṭaṣaṣṭī aṣṭaṣaṣṭayaḥ
Accusativeaṣṭaṣaṣṭim aṣṭaṣaṣṭī aṣṭaṣaṣṭīḥ
Instrumentalaṣṭaṣaṣṭyā aṣṭaṣaṣṭibhyām aṣṭaṣaṣṭibhiḥ
Dativeaṣṭaṣaṣṭyai aṣṭaṣaṣṭaye aṣṭaṣaṣṭibhyām aṣṭaṣaṣṭibhyaḥ
Ablativeaṣṭaṣaṣṭyāḥ aṣṭaṣaṣṭeḥ aṣṭaṣaṣṭibhyām aṣṭaṣaṣṭibhyaḥ
Genitiveaṣṭaṣaṣṭyāḥ aṣṭaṣaṣṭeḥ aṣṭaṣaṣṭyoḥ aṣṭaṣaṣṭīnām
Locativeaṣṭaṣaṣṭyām aṣṭaṣaṣṭau aṣṭaṣaṣṭyoḥ aṣṭaṣaṣṭiṣu

Compound aṣṭaṣaṣṭi -

Adverb -aṣṭaṣaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria