Declension table of ?aṇyat

Deva

MasculineSingularDualPlural
Nominativeaṇyan aṇyantau aṇyantaḥ
Vocativeaṇyan aṇyantau aṇyantaḥ
Accusativeaṇyantam aṇyantau aṇyataḥ
Instrumentalaṇyatā aṇyadbhyām aṇyadbhiḥ
Dativeaṇyate aṇyadbhyām aṇyadbhyaḥ
Ablativeaṇyataḥ aṇyadbhyām aṇyadbhyaḥ
Genitiveaṇyataḥ aṇyatoḥ aṇyatām
Locativeaṇyati aṇyatoḥ aṇyatsu

Compound aṇyat -

Adverb -aṇyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria