Declension table of ?aṇyamāna

Deva

NeuterSingularDualPlural
Nominativeaṇyamānam aṇyamāne aṇyamānāni
Vocativeaṇyamāna aṇyamāne aṇyamānāni
Accusativeaṇyamānam aṇyamāne aṇyamānāni
Instrumentalaṇyamānena aṇyamānābhyām aṇyamānaiḥ
Dativeaṇyamānāya aṇyamānābhyām aṇyamānebhyaḥ
Ablativeaṇyamānāt aṇyamānābhyām aṇyamānebhyaḥ
Genitiveaṇyamānasya aṇyamānayoḥ aṇyamānānām
Locativeaṇyamāne aṇyamānayoḥ aṇyamāneṣu

Compound aṇyamāna -

Adverb -aṇyamānam -aṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria