Declension table of ?aṇūbhāva

Deva

MasculineSingularDualPlural
Nominativeaṇūbhāvaḥ aṇūbhāvau aṇūbhāvāḥ
Vocativeaṇūbhāva aṇūbhāvau aṇūbhāvāḥ
Accusativeaṇūbhāvam aṇūbhāvau aṇūbhāvān
Instrumentalaṇūbhāvena aṇūbhāvābhyām aṇūbhāvaiḥ aṇūbhāvebhiḥ
Dativeaṇūbhāvāya aṇūbhāvābhyām aṇūbhāvebhyaḥ
Ablativeaṇūbhāvāt aṇūbhāvābhyām aṇūbhāvebhyaḥ
Genitiveaṇūbhāvasya aṇūbhāvayoḥ aṇūbhāvānām
Locativeaṇūbhāve aṇūbhāvayoḥ aṇūbhāveṣu

Compound aṇūbhāva -

Adverb -aṇūbhāvam -aṇūbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria