Declension table of aṇureṇujālaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | aṇureṇujālam | aṇureṇujāle | aṇureṇujālāni |
Vocative | aṇureṇujāla | aṇureṇujāle | aṇureṇujālāni |
Accusative | aṇureṇujālam | aṇureṇujāle | aṇureṇujālāni |
Instrumental | aṇureṇujālena | aṇureṇujālābhyām | aṇureṇujālaiḥ |
Dative | aṇureṇujālāya | aṇureṇujālābhyām | aṇureṇujālebhyaḥ |
Ablative | aṇureṇujālāt | aṇureṇujālābhyām | aṇureṇujālebhyaḥ |
Genitive | aṇureṇujālasya | aṇureṇujālayoḥ | aṇureṇujālānām |
Locative | aṇureṇujāle | aṇureṇujālayoḥ | aṇureṇujāleṣu |