Declension table of aṇubhāṣya

Deva

NeuterSingularDualPlural
Nominativeaṇubhāṣyam aṇubhāṣye aṇubhāṣyāṇi
Vocativeaṇubhāṣya aṇubhāṣye aṇubhāṣyāṇi
Accusativeaṇubhāṣyam aṇubhāṣye aṇubhāṣyāṇi
Instrumentalaṇubhāṣyeṇa aṇubhāṣyābhyām aṇubhāṣyaiḥ
Dativeaṇubhāṣyāya aṇubhāṣyābhyām aṇubhāṣyebhyaḥ
Ablativeaṇubhāṣyāt aṇubhāṣyābhyām aṇubhāṣyebhyaḥ
Genitiveaṇubhāṣyasya aṇubhāṣyayoḥ aṇubhāṣyāṇām
Locativeaṇubhāṣye aṇubhāṣyayoḥ aṇubhāṣyeṣu

Compound aṇubhāṣya -

Adverb -aṇubhāṣyam -aṇubhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria