Declension table of ?aṇtavatī

Deva

FeminineSingularDualPlural
Nominativeaṇtavatī aṇtavatyau aṇtavatyaḥ
Vocativeaṇtavati aṇtavatyau aṇtavatyaḥ
Accusativeaṇtavatīm aṇtavatyau aṇtavatīḥ
Instrumentalaṇtavatyā aṇtavatībhyām aṇtavatībhiḥ
Dativeaṇtavatyai aṇtavatībhyām aṇtavatībhyaḥ
Ablativeaṇtavatyāḥ aṇtavatībhyām aṇtavatībhyaḥ
Genitiveaṇtavatyāḥ aṇtavatyoḥ aṇtavatīnām
Locativeaṇtavatyām aṇtavatyoḥ aṇtavatīṣu

Compound aṇtavati - aṇtavatī -

Adverb -aṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria