Declension table of ?aṇtavat

Deva

NeuterSingularDualPlural
Nominativeaṇtavat aṇtavantī aṇtavatī aṇtavanti
Vocativeaṇtavat aṇtavantī aṇtavatī aṇtavanti
Accusativeaṇtavat aṇtavantī aṇtavatī aṇtavanti
Instrumentalaṇtavatā aṇtavadbhyām aṇtavadbhiḥ
Dativeaṇtavate aṇtavadbhyām aṇtavadbhyaḥ
Ablativeaṇtavataḥ aṇtavadbhyām aṇtavadbhyaḥ
Genitiveaṇtavataḥ aṇtavatoḥ aṇtavatām
Locativeaṇtavati aṇtavatoḥ aṇtavatsu

Adverb -aṇtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria