Declension table of ?aṇtavat

Deva

MasculineSingularDualPlural
Nominativeaṇtavān aṇtavantau aṇtavantaḥ
Vocativeaṇtavan aṇtavantau aṇtavantaḥ
Accusativeaṇtavantam aṇtavantau aṇtavataḥ
Instrumentalaṇtavatā aṇtavadbhyām aṇtavadbhiḥ
Dativeaṇtavate aṇtavadbhyām aṇtavadbhyaḥ
Ablativeaṇtavataḥ aṇtavadbhyām aṇtavadbhyaḥ
Genitiveaṇtavataḥ aṇtavatoḥ aṇtavatām
Locativeaṇtavati aṇtavatoḥ aṇtavatsu

Compound aṇtavat -

Adverb -aṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria