Declension table of ?aṇtā

Deva

FeminineSingularDualPlural
Nominativeaṇtā aṇte aṇtāḥ
Vocativeaṇte aṇte aṇtāḥ
Accusativeaṇtām aṇte aṇtāḥ
Instrumentalaṇtayā aṇtābhyām aṇtābhiḥ
Dativeaṇtāyai aṇtābhyām aṇtābhyaḥ
Ablativeaṇtāyāḥ aṇtābhyām aṇtābhyaḥ
Genitiveaṇtāyāḥ aṇtayoḥ aṇtānām
Locativeaṇtāyām aṇtayoḥ aṇtāsu

Adverb -aṇtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria