Declension table of ?aṇta

Deva

MasculineSingularDualPlural
Nominativeaṇtaḥ aṇtau aṇtāḥ
Vocativeaṇta aṇtau aṇtāḥ
Accusativeaṇtam aṇtau aṇtān
Instrumentalaṇtena aṇtābhyām aṇtaiḥ aṇtebhiḥ
Dativeaṇtāya aṇtābhyām aṇtebhyaḥ
Ablativeaṇtāt aṇtābhyām aṇtebhyaḥ
Genitiveaṇtasya aṇtayoḥ aṇtānām
Locativeaṇte aṇtayoḥ aṇteṣu

Compound aṇta -

Adverb -aṇtam -aṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria