Declension table of ?aṇitavyā

Deva

FeminineSingularDualPlural
Nominativeaṇitavyā aṇitavye aṇitavyāḥ
Vocativeaṇitavye aṇitavye aṇitavyāḥ
Accusativeaṇitavyām aṇitavye aṇitavyāḥ
Instrumentalaṇitavyayā aṇitavyābhyām aṇitavyābhiḥ
Dativeaṇitavyāyai aṇitavyābhyām aṇitavyābhyaḥ
Ablativeaṇitavyāyāḥ aṇitavyābhyām aṇitavyābhyaḥ
Genitiveaṇitavyāyāḥ aṇitavyayoḥ aṇitavyānām
Locativeaṇitavyāyām aṇitavyayoḥ aṇitavyāsu

Adverb -aṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria