Declension table of ?aṇitavya

Deva

NeuterSingularDualPlural
Nominativeaṇitavyam aṇitavye aṇitavyāni
Vocativeaṇitavya aṇitavye aṇitavyāni
Accusativeaṇitavyam aṇitavye aṇitavyāni
Instrumentalaṇitavyena aṇitavyābhyām aṇitavyaiḥ
Dativeaṇitavyāya aṇitavyābhyām aṇitavyebhyaḥ
Ablativeaṇitavyāt aṇitavyābhyām aṇitavyebhyaḥ
Genitiveaṇitavyasya aṇitavyayoḥ aṇitavyānām
Locativeaṇitavye aṇitavyayoḥ aṇitavyeṣu

Compound aṇitavya -

Adverb -aṇitavyam -aṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria