Declension table of ?aṇitavya

Deva

MasculineSingularDualPlural
Nominativeaṇitavyaḥ aṇitavyau aṇitavyāḥ
Vocativeaṇitavya aṇitavyau aṇitavyāḥ
Accusativeaṇitavyam aṇitavyau aṇitavyān
Instrumentalaṇitavyena aṇitavyābhyām aṇitavyaiḥ aṇitavyebhiḥ
Dativeaṇitavyāya aṇitavyābhyām aṇitavyebhyaḥ
Ablativeaṇitavyāt aṇitavyābhyām aṇitavyebhyaḥ
Genitiveaṇitavyasya aṇitavyayoḥ aṇitavyānām
Locativeaṇitavye aṇitavyayoḥ aṇitavyeṣu

Compound aṇitavya -

Adverb -aṇitavyam -aṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria