Declension table of ?aṇiṣyat

Deva

NeuterSingularDualPlural
Nominativeaṇiṣyat aṇiṣyantī aṇiṣyatī aṇiṣyanti
Vocativeaṇiṣyat aṇiṣyantī aṇiṣyatī aṇiṣyanti
Accusativeaṇiṣyat aṇiṣyantī aṇiṣyatī aṇiṣyanti
Instrumentalaṇiṣyatā aṇiṣyadbhyām aṇiṣyadbhiḥ
Dativeaṇiṣyate aṇiṣyadbhyām aṇiṣyadbhyaḥ
Ablativeaṇiṣyataḥ aṇiṣyadbhyām aṇiṣyadbhyaḥ
Genitiveaṇiṣyataḥ aṇiṣyatoḥ aṇiṣyatām
Locativeaṇiṣyati aṇiṣyatoḥ aṇiṣyatsu

Adverb -aṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria