Declension table of ?aṇiṣyat

Deva

MasculineSingularDualPlural
Nominativeaṇiṣyan aṇiṣyantau aṇiṣyantaḥ
Vocativeaṇiṣyan aṇiṣyantau aṇiṣyantaḥ
Accusativeaṇiṣyantam aṇiṣyantau aṇiṣyataḥ
Instrumentalaṇiṣyatā aṇiṣyadbhyām aṇiṣyadbhiḥ
Dativeaṇiṣyate aṇiṣyadbhyām aṇiṣyadbhyaḥ
Ablativeaṇiṣyataḥ aṇiṣyadbhyām aṇiṣyadbhyaḥ
Genitiveaṇiṣyataḥ aṇiṣyatoḥ aṇiṣyatām
Locativeaṇiṣyati aṇiṣyatoḥ aṇiṣyatsu

Compound aṇiṣyat -

Adverb -aṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria