Declension table of ?aṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativeaṇiṣyantī aṇiṣyantyau aṇiṣyantyaḥ
Vocativeaṇiṣyanti aṇiṣyantyau aṇiṣyantyaḥ
Accusativeaṇiṣyantīm aṇiṣyantyau aṇiṣyantīḥ
Instrumentalaṇiṣyantyā aṇiṣyantībhyām aṇiṣyantībhiḥ
Dativeaṇiṣyantyai aṇiṣyantībhyām aṇiṣyantībhyaḥ
Ablativeaṇiṣyantyāḥ aṇiṣyantībhyām aṇiṣyantībhyaḥ
Genitiveaṇiṣyantyāḥ aṇiṣyantyoḥ aṇiṣyantīnām
Locativeaṇiṣyantyām aṇiṣyantyoḥ aṇiṣyantīṣu

Compound aṇiṣyanti - aṇiṣyantī -

Adverb -aṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria