Declension table of ?aṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeaṇiṣyamāṇā aṇiṣyamāṇe aṇiṣyamāṇāḥ
Vocativeaṇiṣyamāṇe aṇiṣyamāṇe aṇiṣyamāṇāḥ
Accusativeaṇiṣyamāṇām aṇiṣyamāṇe aṇiṣyamāṇāḥ
Instrumentalaṇiṣyamāṇayā aṇiṣyamāṇābhyām aṇiṣyamāṇābhiḥ
Dativeaṇiṣyamāṇāyai aṇiṣyamāṇābhyām aṇiṣyamāṇābhyaḥ
Ablativeaṇiṣyamāṇāyāḥ aṇiṣyamāṇābhyām aṇiṣyamāṇābhyaḥ
Genitiveaṇiṣyamāṇāyāḥ aṇiṣyamāṇayoḥ aṇiṣyamāṇānām
Locativeaṇiṣyamāṇāyām aṇiṣyamāṇayoḥ aṇiṣyamāṇāsu

Adverb -aṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria