Declension table of ?aṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeaṇiṣyamāṇam aṇiṣyamāṇe aṇiṣyamāṇāni
Vocativeaṇiṣyamāṇa aṇiṣyamāṇe aṇiṣyamāṇāni
Accusativeaṇiṣyamāṇam aṇiṣyamāṇe aṇiṣyamāṇāni
Instrumentalaṇiṣyamāṇena aṇiṣyamāṇābhyām aṇiṣyamāṇaiḥ
Dativeaṇiṣyamāṇāya aṇiṣyamāṇābhyām aṇiṣyamāṇebhyaḥ
Ablativeaṇiṣyamāṇāt aṇiṣyamāṇābhyām aṇiṣyamāṇebhyaḥ
Genitiveaṇiṣyamāṇasya aṇiṣyamāṇayoḥ aṇiṣyamāṇānām
Locativeaṇiṣyamāṇe aṇiṣyamāṇayoḥ aṇiṣyamāṇeṣu

Compound aṇiṣyamāṇa -

Adverb -aṇiṣyamāṇam -aṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria