Declension table of ?aṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeaṇiṣyamāṇaḥ aṇiṣyamāṇau aṇiṣyamāṇāḥ
Vocativeaṇiṣyamāṇa aṇiṣyamāṇau aṇiṣyamāṇāḥ
Accusativeaṇiṣyamāṇam aṇiṣyamāṇau aṇiṣyamāṇān
Instrumentalaṇiṣyamāṇena aṇiṣyamāṇābhyām aṇiṣyamāṇaiḥ aṇiṣyamāṇebhiḥ
Dativeaṇiṣyamāṇāya aṇiṣyamāṇābhyām aṇiṣyamāṇebhyaḥ
Ablativeaṇiṣyamāṇāt aṇiṣyamāṇābhyām aṇiṣyamāṇebhyaḥ
Genitiveaṇiṣyamāṇasya aṇiṣyamāṇayoḥ aṇiṣyamāṇānām
Locativeaṇiṣyamāṇe aṇiṣyamāṇayoḥ aṇiṣyamāṇeṣu

Compound aṇiṣyamāṇa -

Adverb -aṇiṣyamāṇam -aṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria