Declension table of ?aṇat

Deva

NeuterSingularDualPlural
Nominativeaṇat aṇantī aṇatī aṇanti
Vocativeaṇat aṇantī aṇatī aṇanti
Accusativeaṇat aṇantī aṇatī aṇanti
Instrumentalaṇatā aṇadbhyām aṇadbhiḥ
Dativeaṇate aṇadbhyām aṇadbhyaḥ
Ablativeaṇataḥ aṇadbhyām aṇadbhyaḥ
Genitiveaṇataḥ aṇatoḥ aṇatām
Locativeaṇati aṇatoḥ aṇatsu

Adverb -aṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria