सुबन्तावली ?अणत्

Roma

पुमान्एकद्विबहु
प्रथमाअणन् अणन्तौ अणन्तः
सम्बोधनम्अणन् अणन्तौ अणन्तः
द्वितीयाअणन्तम् अणन्तौ अणतः
तृतीयाअणता अणद्भ्याम् अणद्भिः
चतुर्थीअणते अणद्भ्याम् अणद्भ्यः
पञ्चमीअणतः अणद्भ्याम् अणद्भ्यः
षष्ठीअणतः अणतोः अणताम्
सप्तमीअणति अणतोः अणत्सु

समास अणत्

अव्यय ॰अणन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria