Declension table of ?aṇṭhyamānā

Deva

FeminineSingularDualPlural
Nominativeaṇṭhyamānā aṇṭhyamāne aṇṭhyamānāḥ
Vocativeaṇṭhyamāne aṇṭhyamāne aṇṭhyamānāḥ
Accusativeaṇṭhyamānām aṇṭhyamāne aṇṭhyamānāḥ
Instrumentalaṇṭhyamānayā aṇṭhyamānābhyām aṇṭhyamānābhiḥ
Dativeaṇṭhyamānāyai aṇṭhyamānābhyām aṇṭhyamānābhyaḥ
Ablativeaṇṭhyamānāyāḥ aṇṭhyamānābhyām aṇṭhyamānābhyaḥ
Genitiveaṇṭhyamānāyāḥ aṇṭhyamānayoḥ aṇṭhyamānānām
Locativeaṇṭhyamānāyām aṇṭhyamānayoḥ aṇṭhyamānāsu

Adverb -aṇṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria