Declension table of ?aṇṭhyamāna

Deva

NeuterSingularDualPlural
Nominativeaṇṭhyamānam aṇṭhyamāne aṇṭhyamānāni
Vocativeaṇṭhyamāna aṇṭhyamāne aṇṭhyamānāni
Accusativeaṇṭhyamānam aṇṭhyamāne aṇṭhyamānāni
Instrumentalaṇṭhyamānena aṇṭhyamānābhyām aṇṭhyamānaiḥ
Dativeaṇṭhyamānāya aṇṭhyamānābhyām aṇṭhyamānebhyaḥ
Ablativeaṇṭhyamānāt aṇṭhyamānābhyām aṇṭhyamānebhyaḥ
Genitiveaṇṭhyamānasya aṇṭhyamānayoḥ aṇṭhyamānānām
Locativeaṇṭhyamāne aṇṭhyamānayoḥ aṇṭhyamāneṣu

Compound aṇṭhyamāna -

Adverb -aṇṭhyamānam -aṇṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria